Declension table of aṅgāravat

Deva

NeuterSingularDualPlural
Nominativeaṅgāravat aṅgāravantī aṅgāravatī aṅgāravanti
Vocativeaṅgāravat aṅgāravantī aṅgāravatī aṅgāravanti
Accusativeaṅgāravat aṅgāravantī aṅgāravatī aṅgāravanti
Instrumentalaṅgāravatā aṅgāravadbhyām aṅgāravadbhiḥ
Dativeaṅgāravate aṅgāravadbhyām aṅgāravadbhyaḥ
Ablativeaṅgāravataḥ aṅgāravadbhyām aṅgāravadbhyaḥ
Genitiveaṅgāravataḥ aṅgāravatoḥ aṅgāravatām
Locativeaṅgāravati aṅgāravatoḥ aṅgāravatsu

Adverb -aṅgāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria