Declension table of aṅgāravat

Deva

MasculineSingularDualPlural
Nominativeaṅgāravān aṅgāravantau aṅgāravantaḥ
Vocativeaṅgāravan aṅgāravantau aṅgāravantaḥ
Accusativeaṅgāravantam aṅgāravantau aṅgāravataḥ
Instrumentalaṅgāravatā aṅgāravadbhyām aṅgāravadbhiḥ
Dativeaṅgāravate aṅgāravadbhyām aṅgāravadbhyaḥ
Ablativeaṅgāravataḥ aṅgāravadbhyām aṅgāravadbhyaḥ
Genitiveaṅgāravataḥ aṅgāravatoḥ aṅgāravatām
Locativeaṅgāravati aṅgāravatoḥ aṅgāravatsu

Compound aṅgāravat -

Adverb -aṅgāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria