सुबन्तावली ?अङ्गारपुष्प

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गारपुष्पः अङ्गारपुष्पौ अङ्गारपुष्पाः
सम्बोधनम्अङ्गारपुष्प अङ्गारपुष्पौ अङ्गारपुष्पाः
द्वितीयाअङ्गारपुष्पम् अङ्गारपुष्पौ अङ्गारपुष्पान्
तृतीयाअङ्गारपुष्पेण अङ्गारपुष्पाभ्याम् अङ्गारपुष्पैः अङ्गारपुष्पेभिः
चतुर्थीअङ्गारपुष्पाय अङ्गारपुष्पाभ्याम् अङ्गारपुष्पेभ्यः
पञ्चमीअङ्गारपुष्पात् अङ्गारपुष्पाभ्याम् अङ्गारपुष्पेभ्यः
षष्ठीअङ्गारपुष्पस्य अङ्गारपुष्पयोः अङ्गारपुष्पाणाम्
सप्तमीअङ्गारपुष्पे अङ्गारपुष्पयोः अङ्गारपुष्पेषु

समास अङ्गारपुष्प

अव्यय ॰अङ्गारपुष्पम् ॰अङ्गारपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria