Declension table of aṅgāraparṇa

Deva

MasculineSingularDualPlural
Nominativeaṅgāraparṇaḥ aṅgāraparṇau aṅgāraparṇāḥ
Vocativeaṅgāraparṇa aṅgāraparṇau aṅgāraparṇāḥ
Accusativeaṅgāraparṇam aṅgāraparṇau aṅgāraparṇān
Instrumentalaṅgāraparṇena aṅgāraparṇābhyām aṅgāraparṇaiḥ aṅgāraparṇebhiḥ
Dativeaṅgāraparṇāya aṅgāraparṇābhyām aṅgāraparṇebhyaḥ
Ablativeaṅgāraparṇāt aṅgāraparṇābhyām aṅgāraparṇebhyaḥ
Genitiveaṅgāraparṇasya aṅgāraparṇayoḥ aṅgāraparṇānām
Locativeaṅgāraparṇe aṅgāraparṇayoḥ aṅgāraparṇeṣu

Compound aṅgāraparṇa -

Adverb -aṅgāraparṇam -aṅgāraparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria