Declension table of aṅgāraka

Deva

MasculineSingularDualPlural
Nominativeaṅgārakaḥ aṅgārakau aṅgārakāḥ
Vocativeaṅgāraka aṅgārakau aṅgārakāḥ
Accusativeaṅgārakam aṅgārakau aṅgārakān
Instrumentalaṅgārakeṇa aṅgārakābhyām aṅgārakaiḥ aṅgārakebhiḥ
Dativeaṅgārakāya aṅgārakābhyām aṅgārakebhyaḥ
Ablativeaṅgārakāt aṅgārakābhyām aṅgārakebhyaḥ
Genitiveaṅgārakasya aṅgārakayoḥ aṅgārakāṇām
Locativeaṅgārake aṅgārakayoḥ aṅgārakeṣu

Compound aṅgāraka -

Adverb -aṅgārakam -aṅgārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria