Declension table of ?adyamāna

Deva

NeuterSingularDualPlural
Nominativeadyamānam adyamāne adyamānāni
Vocativeadyamāna adyamāne adyamānāni
Accusativeadyamānam adyamāne adyamānāni
Instrumentaladyamānena adyamānābhyām adyamānaiḥ
Dativeadyamānāya adyamānābhyām adyamānebhyaḥ
Ablativeadyamānāt adyamānābhyām adyamānebhyaḥ
Genitiveadyamānasya adyamānayoḥ adyamānānām
Locativeadyamāne adyamānayoḥ adyamāneṣu

Compound adyamāna -

Adverb -adyamānam -adyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria