Declension table of ?advitīyā

Deva

FeminineSingularDualPlural
Nominativeadvitīyā advitīye advitīyāḥ
Vocativeadvitīye advitīye advitīyāḥ
Accusativeadvitīyām advitīye advitīyāḥ
Instrumentaladvitīyayā advitīyābhyām advitīyābhiḥ
Dativeadvitīyāyai advitīyābhyām advitīyābhyaḥ
Ablativeadvitīyāyāḥ advitīyābhyām advitīyābhyaḥ
Genitiveadvitīyāyāḥ advitīyayoḥ advitīyānām
Locativeadvitīyāyām advitīyayoḥ advitīyāsu

Adverb -advitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria