Declension table of adveṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeadveṣṭā adveṣṭārau adveṣṭāraḥ
Vocativeadveṣṭaḥ adveṣṭārau adveṣṭāraḥ
Accusativeadveṣṭāram adveṣṭārau adveṣṭṝn
Instrumentaladveṣṭrā adveṣṭṛbhyām adveṣṭṛbhiḥ
Dativeadveṣṭre adveṣṭṛbhyām adveṣṭṛbhyaḥ
Ablativeadveṣṭuḥ adveṣṭṛbhyām adveṣṭṛbhyaḥ
Genitiveadveṣṭuḥ adveṣṭroḥ adveṣṭṝṇām
Locativeadveṣṭari adveṣṭroḥ adveṣṭṛṣu

Compound adveṣṭṛ -

Adverb -adveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria