Declension table of ?advayavādinī

Deva

FeminineSingularDualPlural
Nominativeadvayavādinī advayavādinyau advayavādinyaḥ
Vocativeadvayavādini advayavādinyau advayavādinyaḥ
Accusativeadvayavādinīm advayavādinyau advayavādinīḥ
Instrumentaladvayavādinyā advayavādinībhyām advayavādinībhiḥ
Dativeadvayavādinyai advayavādinībhyām advayavādinībhyaḥ
Ablativeadvayavādinyāḥ advayavādinībhyām advayavādinībhyaḥ
Genitiveadvayavādinyāḥ advayavādinyoḥ advayavādinīnām
Locativeadvayavādinyām advayavādinyoḥ advayavādinīṣu

Compound advayavādini - advayavādinī -

Adverb -advayavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria