Declension table of advaya

Deva

NeuterSingularDualPlural
Nominativeadvayam advaye advayāni
Vocativeadvaya advaye advayāni
Accusativeadvayam advaye advayāni
Instrumentaladvayena advayābhyām advayaiḥ
Dativeadvayāya advayābhyām advayebhyaḥ
Ablativeadvayāt advayābhyām advayebhyaḥ
Genitiveadvayasya advayayoḥ advayānām
Locativeadvaye advayayoḥ advayeṣu

Compound advaya -

Adverb -advayam -advayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria