Declension table of ?advaitavādinī

Deva

FeminineSingularDualPlural
Nominativeadvaitavādinī advaitavādinyau advaitavādinyaḥ
Vocativeadvaitavādini advaitavādinyau advaitavādinyaḥ
Accusativeadvaitavādinīm advaitavādinyau advaitavādinīḥ
Instrumentaladvaitavādinyā advaitavādinībhyām advaitavādinībhiḥ
Dativeadvaitavādinyai advaitavādinībhyām advaitavādinībhyaḥ
Ablativeadvaitavādinyāḥ advaitavādinībhyām advaitavādinībhyaḥ
Genitiveadvaitavādinyāḥ advaitavādinyoḥ advaitavādinīnām
Locativeadvaitavādinyām advaitavādinyoḥ advaitavādinīṣu

Compound advaitavādini - advaitavādinī -

Adverb -advaitavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria