Declension table of ?adurmaṅgalī

Deva

FeminineSingularDualPlural
Nominativeadurmaṅgalī adurmaṅgalyau adurmaṅgalyaḥ
Vocativeadurmaṅgali adurmaṅgalyau adurmaṅgalyaḥ
Accusativeadurmaṅgalīm adurmaṅgalyau adurmaṅgalīḥ
Instrumentaladurmaṅgalyā adurmaṅgalībhyām adurmaṅgalībhiḥ
Dativeadurmaṅgalyai adurmaṅgalībhyām adurmaṅgalībhyaḥ
Ablativeadurmaṅgalyāḥ adurmaṅgalībhyām adurmaṅgalībhyaḥ
Genitiveadurmaṅgalyāḥ adurmaṅgalyoḥ adurmaṅgalīnām
Locativeadurmaṅgalyām adurmaṅgalyoḥ adurmaṅgalīṣu

Compound adurmaṅgali - adurmaṅgalī -

Adverb -adurmaṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria