Declension table of ?aduṣṭā

Deva

FeminineSingularDualPlural
Nominativeaduṣṭā aduṣṭe aduṣṭāḥ
Vocativeaduṣṭe aduṣṭe aduṣṭāḥ
Accusativeaduṣṭām aduṣṭe aduṣṭāḥ
Instrumentaladuṣṭayā aduṣṭābhyām aduṣṭābhiḥ
Dativeaduṣṭāyai aduṣṭābhyām aduṣṭābhyaḥ
Ablativeaduṣṭāyāḥ aduṣṭābhyām aduṣṭābhyaḥ
Genitiveaduṣṭāyāḥ aduṣṭayoḥ aduṣṭānām
Locativeaduṣṭāyām aduṣṭayoḥ aduṣṭāsu

Adverb -aduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria