Declension table of adroghavāc

Deva

MasculineSingularDualPlural
Nominativeadroghavāk adroghavācau adroghavācaḥ
Vocativeadroghavāk adroghavācau adroghavācaḥ
Accusativeadroghavācam adroghavācau adroghavācaḥ
Instrumentaladroghavācā adroghavāgbhyām adroghavāgbhiḥ
Dativeadroghavāce adroghavāgbhyām adroghavāgbhyaḥ
Ablativeadroghavācaḥ adroghavāgbhyām adroghavāgbhyaḥ
Genitiveadroghavācaḥ adroghavācoḥ adroghavācām
Locativeadroghavāci adroghavācoḥ adroghavākṣu

Compound adroghavāk -

Adverb -adroghavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria