सुबन्तावली ?अद्रिकृतस्थली

Roma

स्त्रीएकद्विबहु
प्रथमाअद्रिकृतस्थली अद्रिकृतस्थल्यौ अद्रिकृतस्थल्यः
सम्बोधनम्अद्रिकृतस्थलि अद्रिकृतस्थल्यौ अद्रिकृतस्थल्यः
द्वितीयाअद्रिकृतस्थलीम् अद्रिकृतस्थल्यौ अद्रिकृतस्थलीः
तृतीयाअद्रिकृतस्थल्या अद्रिकृतस्थलीभ्याम् अद्रिकृतस्थलीभिः
चतुर्थीअद्रिकृतस्थल्यै अद्रिकृतस्थलीभ्याम् अद्रिकृतस्थलीभ्यः
पञ्चमीअद्रिकृतस्थल्याः अद्रिकृतस्थलीभ्याम् अद्रिकृतस्थलीभ्यः
षष्ठीअद्रिकृतस्थल्याः अद्रिकृतस्थल्योः अद्रिकृतस्थलीनाम्
सप्तमीअद्रिकृतस्थल्याम् अद्रिकृतस्थल्योः अद्रिकृतस्थलीषु

समास अद्रिकृतस्थलि अद्रिकृतस्थली

अव्यय ॰अद्रिकृतस्थलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria