सुबन्तावली ?अदीनगात्रताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अदीनगात्रता | अदीनगात्रते | अदीनगात्रताः |
सम्बोधनम् | अदीनगात्रते | अदीनगात्रते | अदीनगात्रताः |
द्वितीया | अदीनगात्रताम् | अदीनगात्रते | अदीनगात्रताः |
तृतीया | अदीनगात्रतया | अदीनगात्रताभ्याम् | अदीनगात्रताभिः |
चतुर्थी | अदीनगात्रतायै | अदीनगात्रताभ्याम् | अदीनगात्रताभ्यः |
पञ्चमी | अदीनगात्रतायाः | अदीनगात्रताभ्याम् | अदीनगात्रताभ्यः |
षष्ठी | अदीनगात्रतायाः | अदीनगात्रतयोः | अदीनगात्रतानाम् |
सप्तमी | अदीनगात्रतायाम् | अदीनगात्रतयोः | अदीनगात्रतासु |