Declension table of ?adhyuddhi

Deva

FeminineSingularDualPlural
Nominativeadhyuddhiḥ adhyuddhī adhyuddhayaḥ
Vocativeadhyuddhe adhyuddhī adhyuddhayaḥ
Accusativeadhyuddhim adhyuddhī adhyuddhīḥ
Instrumentaladhyuddhyā adhyuddhibhyām adhyuddhibhiḥ
Dativeadhyuddhyai adhyuddhaye adhyuddhibhyām adhyuddhibhyaḥ
Ablativeadhyuddhyāḥ adhyuddheḥ adhyuddhibhyām adhyuddhibhyaḥ
Genitiveadhyuddhyāḥ adhyuddheḥ adhyuddhyoḥ adhyuddhīnām
Locativeadhyuddhyām adhyuddhau adhyuddhyoḥ adhyuddhiṣu

Compound adhyuddhi -

Adverb -adhyuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria