Declension table of adhyudātta

Deva

MasculineSingularDualPlural
Nominativeadhyudāttaḥ adhyudāttau adhyudāttāḥ
Vocativeadhyudātta adhyudāttau adhyudāttāḥ
Accusativeadhyudāttam adhyudāttau adhyudāttān
Instrumentaladhyudāttena adhyudāttābhyām adhyudāttaiḥ adhyudāttebhiḥ
Dativeadhyudāttāya adhyudāttābhyām adhyudāttebhyaḥ
Ablativeadhyudāttāt adhyudāttābhyām adhyudāttebhyaḥ
Genitiveadhyudāttasya adhyudāttayoḥ adhyudāttānām
Locativeadhyudātte adhyudāttayoḥ adhyudātteṣu

Compound adhyudātta -

Adverb -adhyudāttam -adhyudāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria