Declension table of ?adhyuṣita

Deva

MasculineSingularDualPlural
Nominativeadhyuṣitaḥ adhyuṣitau adhyuṣitāḥ
Vocativeadhyuṣita adhyuṣitau adhyuṣitāḥ
Accusativeadhyuṣitam adhyuṣitau adhyuṣitān
Instrumentaladhyuṣitena adhyuṣitābhyām adhyuṣitaiḥ adhyuṣitebhiḥ
Dativeadhyuṣitāya adhyuṣitābhyām adhyuṣitebhyaḥ
Ablativeadhyuṣitāt adhyuṣitābhyām adhyuṣitebhyaḥ
Genitiveadhyuṣitasya adhyuṣitayoḥ adhyuṣitānām
Locativeadhyuṣite adhyuṣitayoḥ adhyuṣiteṣu

Compound adhyuṣita -

Adverb -adhyuṣitam -adhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria