Declension table of ?adhyuṣa

Deva

MasculineSingularDualPlural
Nominativeadhyuṣaḥ adhyuṣau adhyuṣāḥ
Vocativeadhyuṣa adhyuṣau adhyuṣāḥ
Accusativeadhyuṣam adhyuṣau adhyuṣān
Instrumentaladhyuṣeṇa adhyuṣābhyām adhyuṣaiḥ adhyuṣebhiḥ
Dativeadhyuṣāya adhyuṣābhyām adhyuṣebhyaḥ
Ablativeadhyuṣāt adhyuṣābhyām adhyuṣebhyaḥ
Genitiveadhyuṣasya adhyuṣayoḥ adhyuṣāṇām
Locativeadhyuṣe adhyuṣayoḥ adhyuṣeṣu

Compound adhyuṣa -

Adverb -adhyuṣam -adhyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria