Declension table of ?adhyuṣṭa

Deva

NeuterSingularDualPlural
Nominativeadhyuṣṭam adhyuṣṭe adhyuṣṭāni
Vocativeadhyuṣṭa adhyuṣṭe adhyuṣṭāni
Accusativeadhyuṣṭam adhyuṣṭe adhyuṣṭāni
Instrumentaladhyuṣṭena adhyuṣṭābhyām adhyuṣṭaiḥ
Dativeadhyuṣṭāya adhyuṣṭābhyām adhyuṣṭebhyaḥ
Ablativeadhyuṣṭāt adhyuṣṭābhyām adhyuṣṭebhyaḥ
Genitiveadhyuṣṭasya adhyuṣṭayoḥ adhyuṣṭānām
Locativeadhyuṣṭe adhyuṣṭayoḥ adhyuṣṭeṣu

Compound adhyuṣṭa -

Adverb -adhyuṣṭam -adhyuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria