Declension table of ?adhyuṣṭa

Deva

MasculineSingularDualPlural
Nominativeadhyuṣṭaḥ adhyuṣṭau adhyuṣṭāḥ
Vocativeadhyuṣṭa adhyuṣṭau adhyuṣṭāḥ
Accusativeadhyuṣṭam adhyuṣṭau adhyuṣṭān
Instrumentaladhyuṣṭena adhyuṣṭābhyām adhyuṣṭaiḥ adhyuṣṭebhiḥ
Dativeadhyuṣṭāya adhyuṣṭābhyām adhyuṣṭebhyaḥ
Ablativeadhyuṣṭāt adhyuṣṭābhyām adhyuṣṭebhyaḥ
Genitiveadhyuṣṭasya adhyuṣṭayoḥ adhyuṣṭānām
Locativeadhyuṣṭe adhyuṣṭayoḥ adhyuṣṭeṣu

Compound adhyuṣṭa -

Adverb -adhyuṣṭam -adhyuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria