Declension table of ?adhyoḍha

Deva

MasculineSingularDualPlural
Nominativeadhyoḍhaḥ adhyoḍhau adhyoḍhāḥ
Vocativeadhyoḍha adhyoḍhau adhyoḍhāḥ
Accusativeadhyoḍham adhyoḍhau adhyoḍhān
Instrumentaladhyoḍhena adhyoḍhābhyām adhyoḍhaiḥ adhyoḍhebhiḥ
Dativeadhyoḍhāya adhyoḍhābhyām adhyoḍhebhyaḥ
Ablativeadhyoḍhāt adhyoḍhābhyām adhyoḍhebhyaḥ
Genitiveadhyoḍhasya adhyoḍhayoḥ adhyoḍhānām
Locativeadhyoḍhe adhyoḍhayoḥ adhyoḍheṣu

Compound adhyoḍha -

Adverb -adhyoḍham -adhyoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria