Declension table of ?adhyavasoyat

Deva

MasculineSingularDualPlural
Nominativeadhyavasoyan adhyavasoyantau adhyavasoyantaḥ
Vocativeadhyavasoyan adhyavasoyantau adhyavasoyantaḥ
Accusativeadhyavasoyantam adhyavasoyantau adhyavasoyataḥ
Instrumentaladhyavasoyatā adhyavasoyadbhyām adhyavasoyadbhiḥ
Dativeadhyavasoyate adhyavasoyadbhyām adhyavasoyadbhyaḥ
Ablativeadhyavasoyataḥ adhyavasoyadbhyām adhyavasoyadbhyaḥ
Genitiveadhyavasoyataḥ adhyavasoyatoḥ adhyavasoyatām
Locativeadhyavasoyati adhyavasoyatoḥ adhyavasoyatsu

Compound adhyavasoyat -

Adverb -adhyavasoyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria