Declension table of ?adhyavasoyantī

Deva

FeminineSingularDualPlural
Nominativeadhyavasoyantī adhyavasoyantyau adhyavasoyantyaḥ
Vocativeadhyavasoyanti adhyavasoyantyau adhyavasoyantyaḥ
Accusativeadhyavasoyantīm adhyavasoyantyau adhyavasoyantīḥ
Instrumentaladhyavasoyantyā adhyavasoyantībhyām adhyavasoyantībhiḥ
Dativeadhyavasoyantyai adhyavasoyantībhyām adhyavasoyantībhyaḥ
Ablativeadhyavasoyantyāḥ adhyavasoyantībhyām adhyavasoyantībhyaḥ
Genitiveadhyavasoyantyāḥ adhyavasoyantyoḥ adhyavasoyantīnām
Locativeadhyavasoyantyām adhyavasoyantyoḥ adhyavasoyantīṣu

Compound adhyavasoyanti - adhyavasoyantī -

Adverb -adhyavasoyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria