Declension table of ?adhyavasoyamānā

Deva

FeminineSingularDualPlural
Nominativeadhyavasoyamānā adhyavasoyamāne adhyavasoyamānāḥ
Vocativeadhyavasoyamāne adhyavasoyamāne adhyavasoyamānāḥ
Accusativeadhyavasoyamānām adhyavasoyamāne adhyavasoyamānāḥ
Instrumentaladhyavasoyamānayā adhyavasoyamānābhyām adhyavasoyamānābhiḥ
Dativeadhyavasoyamānāyai adhyavasoyamānābhyām adhyavasoyamānābhyaḥ
Ablativeadhyavasoyamānāyāḥ adhyavasoyamānābhyām adhyavasoyamānābhyaḥ
Genitiveadhyavasoyamānāyāḥ adhyavasoyamānayoḥ adhyavasoyamānānām
Locativeadhyavasoyamānāyām adhyavasoyamānayoḥ adhyavasoyamānāsu

Adverb -adhyavasoyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria