Declension table of ?adhyavasoyamāna

Deva

NeuterSingularDualPlural
Nominativeadhyavasoyamānam adhyavasoyamāne adhyavasoyamānāni
Vocativeadhyavasoyamāna adhyavasoyamāne adhyavasoyamānāni
Accusativeadhyavasoyamānam adhyavasoyamāne adhyavasoyamānāni
Instrumentaladhyavasoyamānena adhyavasoyamānābhyām adhyavasoyamānaiḥ
Dativeadhyavasoyamānāya adhyavasoyamānābhyām adhyavasoyamānebhyaḥ
Ablativeadhyavasoyamānāt adhyavasoyamānābhyām adhyavasoyamānebhyaḥ
Genitiveadhyavasoyamānasya adhyavasoyamānayoḥ adhyavasoyamānānām
Locativeadhyavasoyamāne adhyavasoyamānayoḥ adhyavasoyamāneṣu

Compound adhyavasoyamāna -

Adverb -adhyavasoyamānam -adhyavasoyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria