Declension table of ?adhyavasoyamāna

Deva

MasculineSingularDualPlural
Nominativeadhyavasoyamānaḥ adhyavasoyamānau adhyavasoyamānāḥ
Vocativeadhyavasoyamāna adhyavasoyamānau adhyavasoyamānāḥ
Accusativeadhyavasoyamānam adhyavasoyamānau adhyavasoyamānān
Instrumentaladhyavasoyamānena adhyavasoyamānābhyām adhyavasoyamānaiḥ adhyavasoyamānebhiḥ
Dativeadhyavasoyamānāya adhyavasoyamānābhyām adhyavasoyamānebhyaḥ
Ablativeadhyavasoyamānāt adhyavasoyamānābhyām adhyavasoyamānebhyaḥ
Genitiveadhyavasoyamānasya adhyavasoyamānayoḥ adhyavasoyamānānām
Locativeadhyavasoyamāne adhyavasoyamānayoḥ adhyavasoyamāneṣu

Compound adhyavasoyamāna -

Adverb -adhyavasoyamānam -adhyavasoyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria