Declension table of ?adhyavasitā

Deva

FeminineSingularDualPlural
Nominativeadhyavasitā adhyavasite adhyavasitāḥ
Vocativeadhyavasite adhyavasite adhyavasitāḥ
Accusativeadhyavasitām adhyavasite adhyavasitāḥ
Instrumentaladhyavasitayā adhyavasitābhyām adhyavasitābhiḥ
Dativeadhyavasitāyai adhyavasitābhyām adhyavasitābhyaḥ
Ablativeadhyavasitāyāḥ adhyavasitābhyām adhyavasitābhyaḥ
Genitiveadhyavasitāyāḥ adhyavasitayoḥ adhyavasitānām
Locativeadhyavasitāyām adhyavasitayoḥ adhyavasitāsu

Adverb -adhyavasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria