Declension table of ?adhyavasīyamāna

Deva

NeuterSingularDualPlural
Nominativeadhyavasīyamānam adhyavasīyamāne adhyavasīyamānāni
Vocativeadhyavasīyamāna adhyavasīyamāne adhyavasīyamānāni
Accusativeadhyavasīyamānam adhyavasīyamāne adhyavasīyamānāni
Instrumentaladhyavasīyamānena adhyavasīyamānābhyām adhyavasīyamānaiḥ
Dativeadhyavasīyamānāya adhyavasīyamānābhyām adhyavasīyamānebhyaḥ
Ablativeadhyavasīyamānāt adhyavasīyamānābhyām adhyavasīyamānebhyaḥ
Genitiveadhyavasīyamānasya adhyavasīyamānayoḥ adhyavasīyamānānām
Locativeadhyavasīyamāne adhyavasīyamānayoḥ adhyavasīyamāneṣu

Compound adhyavasīyamāna -

Adverb -adhyavasīyamānam -adhyavasīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria