सुबन्तावली ?अध्यवसीतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्यवसीतवत् अध्यवसीतवन्ती अध्यवसीतवती अध्यवसीतवन्ति
सम्बोधनम्अध्यवसीतवत् अध्यवसीतवन्ती अध्यवसीतवती अध्यवसीतवन्ति
द्वितीयाअध्यवसीतवत् अध्यवसीतवन्ती अध्यवसीतवती अध्यवसीतवन्ति
तृतीयाअध्यवसीतवता अध्यवसीतवद्भ्याम् अध्यवसीतवद्भिः
चतुर्थीअध्यवसीतवते अध्यवसीतवद्भ्याम् अध्यवसीतवद्भ्यः
पञ्चमीअध्यवसीतवतः अध्यवसीतवद्भ्याम् अध्यवसीतवद्भ्यः
षष्ठीअध्यवसीतवतः अध्यवसीतवतोः अध्यवसीतवताम्
सप्तमीअध्यवसीतवति अध्यवसीतवतोः अध्यवसीतवत्सु

अव्यय ॰अध्यवसीतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria