Declension table of ?adhyavasītā

Deva

FeminineSingularDualPlural
Nominativeadhyavasītā adhyavasīte adhyavasītāḥ
Vocativeadhyavasīte adhyavasīte adhyavasītāḥ
Accusativeadhyavasītām adhyavasīte adhyavasītāḥ
Instrumentaladhyavasītayā adhyavasītābhyām adhyavasītābhiḥ
Dativeadhyavasītāyai adhyavasītābhyām adhyavasītābhyaḥ
Ablativeadhyavasītāyāḥ adhyavasītābhyām adhyavasītābhyaḥ
Genitiveadhyavasītāyāḥ adhyavasītayoḥ adhyavasītānām
Locativeadhyavasītāyām adhyavasītayoḥ adhyavasītāsu

Adverb -adhyavasītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria