Declension table of ?adhyavasīta

Deva

NeuterSingularDualPlural
Nominativeadhyavasītam adhyavasīte adhyavasītāni
Vocativeadhyavasīta adhyavasīte adhyavasītāni
Accusativeadhyavasītam adhyavasīte adhyavasītāni
Instrumentaladhyavasītena adhyavasītābhyām adhyavasītaiḥ
Dativeadhyavasītāya adhyavasītābhyām adhyavasītebhyaḥ
Ablativeadhyavasītāt adhyavasītābhyām adhyavasītebhyaḥ
Genitiveadhyavasītasya adhyavasītayoḥ adhyavasītānām
Locativeadhyavasīte adhyavasītayoḥ adhyavasīteṣu

Compound adhyavasīta -

Adverb -adhyavasītam -adhyavasītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria