Declension table of ?adhyavasīta

Deva

MasculineSingularDualPlural
Nominativeadhyavasītaḥ adhyavasītau adhyavasītāḥ
Vocativeadhyavasīta adhyavasītau adhyavasītāḥ
Accusativeadhyavasītam adhyavasītau adhyavasītān
Instrumentaladhyavasītena adhyavasītābhyām adhyavasītaiḥ adhyavasītebhiḥ
Dativeadhyavasītāya adhyavasītābhyām adhyavasītebhyaḥ
Ablativeadhyavasītāt adhyavasītābhyām adhyavasītebhyaḥ
Genitiveadhyavasītasya adhyavasītayoḥ adhyavasītānām
Locativeadhyavasīte adhyavasītayoḥ adhyavasīteṣu

Compound adhyavasīta -

Adverb -adhyavasītam -adhyavasītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria