Declension table of ?adhyavaseya

Deva

MasculineSingularDualPlural
Nominativeadhyavaseyaḥ adhyavaseyau adhyavaseyāḥ
Vocativeadhyavaseya adhyavaseyau adhyavaseyāḥ
Accusativeadhyavaseyam adhyavaseyau adhyavaseyān
Instrumentaladhyavaseyena adhyavaseyābhyām adhyavaseyaiḥ adhyavaseyebhiḥ
Dativeadhyavaseyāya adhyavaseyābhyām adhyavaseyebhyaḥ
Ablativeadhyavaseyāt adhyavaseyābhyām adhyavaseyebhyaḥ
Genitiveadhyavaseyasya adhyavaseyayoḥ adhyavaseyānām
Locativeadhyavaseye adhyavaseyayoḥ adhyavaseyeṣu

Compound adhyavaseya -

Adverb -adhyavaseyam -adhyavaseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria