सुबन्तावली ?अध्यवसविष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअध्यवसविष्यन् अध्यवसविष्यन्तौ अध्यवसविष्यन्तः
सम्बोधनम्अध्यवसविष्यन् अध्यवसविष्यन्तौ अध्यवसविष्यन्तः
द्वितीयाअध्यवसविष्यन्तम् अध्यवसविष्यन्तौ अध्यवसविष्यतः
तृतीयाअध्यवसविष्यता अध्यवसविष्यद्भ्याम् अध्यवसविष्यद्भिः
चतुर्थीअध्यवसविष्यते अध्यवसविष्यद्भ्याम् अध्यवसविष्यद्भ्यः
पञ्चमीअध्यवसविष्यतः अध्यवसविष्यद्भ्याम् अध्यवसविष्यद्भ्यः
षष्ठीअध्यवसविष्यतः अध्यवसविष्यतोः अध्यवसविष्यताम्
सप्तमीअध्यवसविष्यति अध्यवसविष्यतोः अध्यवसविष्यत्सु

समास अध्यवसविष्यत्

अव्यय ॰अध्यवसविष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria