Declension table of ?adhyavasaviṣyat

Deva

MasculineSingularDualPlural
Nominativeadhyavasaviṣyan adhyavasaviṣyantau adhyavasaviṣyantaḥ
Vocativeadhyavasaviṣyan adhyavasaviṣyantau adhyavasaviṣyantaḥ
Accusativeadhyavasaviṣyantam adhyavasaviṣyantau adhyavasaviṣyataḥ
Instrumentaladhyavasaviṣyatā adhyavasaviṣyadbhyām adhyavasaviṣyadbhiḥ
Dativeadhyavasaviṣyate adhyavasaviṣyadbhyām adhyavasaviṣyadbhyaḥ
Ablativeadhyavasaviṣyataḥ adhyavasaviṣyadbhyām adhyavasaviṣyadbhyaḥ
Genitiveadhyavasaviṣyataḥ adhyavasaviṣyatoḥ adhyavasaviṣyatām
Locativeadhyavasaviṣyati adhyavasaviṣyatoḥ adhyavasaviṣyatsu

Compound adhyavasaviṣyat -

Adverb -adhyavasaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria