Declension table of ?adhyavasaviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeadhyavasaviṣyamāṇaḥ adhyavasaviṣyamāṇau adhyavasaviṣyamāṇāḥ
Vocativeadhyavasaviṣyamāṇa adhyavasaviṣyamāṇau adhyavasaviṣyamāṇāḥ
Accusativeadhyavasaviṣyamāṇam adhyavasaviṣyamāṇau adhyavasaviṣyamāṇān
Instrumentaladhyavasaviṣyamāṇena adhyavasaviṣyamāṇābhyām adhyavasaviṣyamāṇaiḥ adhyavasaviṣyamāṇebhiḥ
Dativeadhyavasaviṣyamāṇāya adhyavasaviṣyamāṇābhyām adhyavasaviṣyamāṇebhyaḥ
Ablativeadhyavasaviṣyamāṇāt adhyavasaviṣyamāṇābhyām adhyavasaviṣyamāṇebhyaḥ
Genitiveadhyavasaviṣyamāṇasya adhyavasaviṣyamāṇayoḥ adhyavasaviṣyamāṇānām
Locativeadhyavasaviṣyamāṇe adhyavasaviṣyamāṇayoḥ adhyavasaviṣyamāṇeṣu

Compound adhyavasaviṣyamāṇa -

Adverb -adhyavasaviṣyamāṇam -adhyavasaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria