सुबन्तावली ?अध्यर्धशतमान

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धशतमानः अध्यर्धशतमानौ अध्यर्धशतमानाः
सम्बोधनम्अध्यर्धशतमान अध्यर्धशतमानौ अध्यर्धशतमानाः
द्वितीयाअध्यर्धशतमानम् अध्यर्धशतमानौ अध्यर्धशतमानान्
तृतीयाअध्यर्धशतमानेन अध्यर्धशतमानाभ्याम् अध्यर्धशतमानैः अध्यर्धशतमानेभिः
चतुर्थीअध्यर्धशतमानाय अध्यर्धशतमानाभ्याम् अध्यर्धशतमानेभ्यः
पञ्चमीअध्यर्धशतमानात् अध्यर्धशतमानाभ्याम् अध्यर्धशतमानेभ्यः
षष्ठीअध्यर्धशतमानस्य अध्यर्धशतमानयोः अध्यर्धशतमानानाम्
सप्तमीअध्यर्धशतमाने अध्यर्धशतमानयोः अध्यर्धशतमानेषु

समास अध्यर्धशतमान

अव्यय ॰अध्यर्धशतमानम् ॰अध्यर्धशतमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria