सुबन्तावली ?अध्यर्धसौवर्णिक

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धसौवर्णिकः अध्यर्धसौवर्णिकौ अध्यर्धसौवर्णिकाः
सम्बोधनम्अध्यर्धसौवर्णिक अध्यर्धसौवर्णिकौ अध्यर्धसौवर्णिकाः
द्वितीयाअध्यर्धसौवर्णिकम् अध्यर्धसौवर्णिकौ अध्यर्धसौवर्णिकान्
तृतीयाअध्यर्धसौवर्णिकेन अध्यर्धसौवर्णिकाभ्याम् अध्यर्धसौवर्णिकैः अध्यर्धसौवर्णिकेभिः
चतुर्थीअध्यर्धसौवर्णिकाय अध्यर्धसौवर्णिकाभ्याम् अध्यर्धसौवर्णिकेभ्यः
पञ्चमीअध्यर्धसौवर्णिकात् अध्यर्धसौवर्णिकाभ्याम् अध्यर्धसौवर्णिकेभ्यः
षष्ठीअध्यर्धसौवर्णिकस्य अध्यर्धसौवर्णिकयोः अध्यर्धसौवर्णिकानाम्
सप्तमीअध्यर्धसौवर्णिके अध्यर्धसौवर्णिकयोः अध्यर्धसौवर्णिकेषु

समास अध्यर्धसौवर्णिक

अव्यय ॰अध्यर्धसौवर्णिकम् ॰अध्यर्धसौवर्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria