सुबन्तावली ?अध्यर्धसाहस्र

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धसाहस्रः अध्यर्धसाहस्रौ अध्यर्धसाहस्राः
सम्बोधनम्अध्यर्धसाहस्र अध्यर्धसाहस्रौ अध्यर्धसाहस्राः
द्वितीयाअध्यर्धसाहस्रम् अध्यर्धसाहस्रौ अध्यर्धसाहस्रान्
तृतीयाअध्यर्धसाहस्रेण अध्यर्धसाहस्राभ्याम् अध्यर्धसाहस्रैः अध्यर्धसाहस्रेभिः
चतुर्थीअध्यर्धसाहस्राय अध्यर्धसाहस्राभ्याम् अध्यर्धसाहस्रेभ्यः
पञ्चमीअध्यर्धसाहस्रात् अध्यर्धसाहस्राभ्याम् अध्यर्धसाहस्रेभ्यः
षष्ठीअध्यर्धसाहस्रस्य अध्यर्धसाहस्रयोः अध्यर्धसाहस्राणाम्
सप्तमीअध्यर्धसाहस्रे अध्यर्धसाहस्रयोः अध्यर्धसाहस्रेषु

समास अध्यर्धसाहस्र

अव्यय ॰अध्यर्धसाहस्रम् ॰अध्यर्धसाहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria