सुबन्तावली ?अध्यर्धप्रतिक

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धप्रतिकः अध्यर्धप्रतिकौ अध्यर्धप्रतिकाः
सम्बोधनम्अध्यर्धप्रतिक अध्यर्धप्रतिकौ अध्यर्धप्रतिकाः
द्वितीयाअध्यर्धप्रतिकम् अध्यर्धप्रतिकौ अध्यर्धप्रतिकान्
तृतीयाअध्यर्धप्रतिकेन अध्यर्धप्रतिकाभ्याम् अध्यर्धप्रतिकैः अध्यर्धप्रतिकेभिः
चतुर्थीअध्यर्धप्रतिकाय अध्यर्धप्रतिकाभ्याम् अध्यर्धप्रतिकेभ्यः
पञ्चमीअध्यर्धप्रतिकात् अध्यर्धप्रतिकाभ्याम् अध्यर्धप्रतिकेभ्यः
षष्ठीअध्यर्धप्रतिकस्य अध्यर्धप्रतिकयोः अध्यर्धप्रतिकानाम्
सप्तमीअध्यर्धप्रतिके अध्यर्धप्रतिकयोः अध्यर्धप्रतिकेषु

समास अध्यर्धप्रतिक

अव्यय ॰अध्यर्धप्रतिकम् ॰अध्यर्धप्रतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria