सुबन्तावली ?अध्यर्धपाद्य

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धपाद्यः अध्यर्धपाद्यौ अध्यर्धपाद्याः
सम्बोधनम्अध्यर्धपाद्य अध्यर्धपाद्यौ अध्यर्धपाद्याः
द्वितीयाअध्यर्धपाद्यम् अध्यर्धपाद्यौ अध्यर्धपाद्यान्
तृतीयाअध्यर्धपाद्येन अध्यर्धपाद्याभ्याम् अध्यर्धपाद्यैः अध्यर्धपाद्येभिः
चतुर्थीअध्यर्धपाद्याय अध्यर्धपाद्याभ्याम् अध्यर्धपाद्येभ्यः
पञ्चमीअध्यर्धपाद्यात् अध्यर्धपाद्याभ्याम् अध्यर्धपाद्येभ्यः
षष्ठीअध्यर्धपाद्यस्य अध्यर्धपाद्ययोः अध्यर्धपाद्यानाम्
सप्तमीअध्यर्धपाद्ये अध्यर्धपाद्ययोः अध्यर्धपाद्येषु

समास अध्यर्धपाद्य

अव्यय ॰अध्यर्धपाद्यम् ॰अध्यर्धपाद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria