Declension table of adhyakṣa

Deva

MasculineSingularDualPlural
Nominativeadhyakṣaḥ adhyakṣau adhyakṣāḥ
Vocativeadhyakṣa adhyakṣau adhyakṣāḥ
Accusativeadhyakṣam adhyakṣau adhyakṣān
Instrumentaladhyakṣeṇa adhyakṣābhyām adhyakṣaiḥ adhyakṣebhiḥ
Dativeadhyakṣāya adhyakṣābhyām adhyakṣebhyaḥ
Ablativeadhyakṣāt adhyakṣābhyām adhyakṣebhyaḥ
Genitiveadhyakṣasya adhyakṣayoḥ adhyakṣāṇām
Locativeadhyakṣe adhyakṣayoḥ adhyakṣeṣu

Compound adhyakṣa -

Adverb -adhyakṣam -adhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria