Declension table of ?adhyāyinī

Deva

FeminineSingularDualPlural
Nominativeadhyāyinī adhyāyinyau adhyāyinyaḥ
Vocativeadhyāyini adhyāyinyau adhyāyinyaḥ
Accusativeadhyāyinīm adhyāyinyau adhyāyinīḥ
Instrumentaladhyāyinyā adhyāyinībhyām adhyāyinībhiḥ
Dativeadhyāyinyai adhyāyinībhyām adhyāyinībhyaḥ
Ablativeadhyāyinyāḥ adhyāyinībhyām adhyāyinībhyaḥ
Genitiveadhyāyinyāḥ adhyāyinyoḥ adhyāyinīnām
Locativeadhyāyinyām adhyāyinyoḥ adhyāyinīṣu

Compound adhyāyini - adhyāyinī -

Adverb -adhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria