Declension table of adhyātmajñāna

Deva

NeuterSingularDualPlural
Nominativeadhyātmajñānam adhyātmajñāne adhyātmajñānāni
Vocativeadhyātmajñāna adhyātmajñāne adhyātmajñānāni
Accusativeadhyātmajñānam adhyātmajñāne adhyātmajñānāni
Instrumentaladhyātmajñānena adhyātmajñānābhyām adhyātmajñānaiḥ
Dativeadhyātmajñānāya adhyātmajñānābhyām adhyātmajñānebhyaḥ
Ablativeadhyātmajñānāt adhyātmajñānābhyām adhyātmajñānebhyaḥ
Genitiveadhyātmajñānasya adhyātmajñānayoḥ adhyātmajñānānām
Locativeadhyātmajñāne adhyātmajñānayoḥ adhyātmajñāneṣu

Compound adhyātmajñāna -

Adverb -adhyātmajñānam -adhyātmajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria