Declension table of ?adhyāsitā

Deva

FeminineSingularDualPlural
Nominativeadhyāsitā adhyāsite adhyāsitāḥ
Vocativeadhyāsite adhyāsite adhyāsitāḥ
Accusativeadhyāsitām adhyāsite adhyāsitāḥ
Instrumentaladhyāsitayā adhyāsitābhyām adhyāsitābhiḥ
Dativeadhyāsitāyai adhyāsitābhyām adhyāsitābhyaḥ
Ablativeadhyāsitāyāḥ adhyāsitābhyām adhyāsitābhyaḥ
Genitiveadhyāsitāyāḥ adhyāsitayoḥ adhyāsitānām
Locativeadhyāsitāyām adhyāsitayoḥ adhyāsitāsu

Adverb -adhyāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria