Declension table of ?adhyāsita

Deva

NeuterSingularDualPlural
Nominativeadhyāsitam adhyāsite adhyāsitāni
Vocativeadhyāsita adhyāsite adhyāsitāni
Accusativeadhyāsitam adhyāsite adhyāsitāni
Instrumentaladhyāsitena adhyāsitābhyām adhyāsitaiḥ
Dativeadhyāsitāya adhyāsitābhyām adhyāsitebhyaḥ
Ablativeadhyāsitāt adhyāsitābhyām adhyāsitebhyaḥ
Genitiveadhyāsitasya adhyāsitayoḥ adhyāsitānām
Locativeadhyāsite adhyāsitayoḥ adhyāsiteṣu

Compound adhyāsita -

Adverb -adhyāsitam -adhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria