Declension table of ?adhyāhṛtā

Deva

FeminineSingularDualPlural
Nominativeadhyāhṛtā adhyāhṛte adhyāhṛtāḥ
Vocativeadhyāhṛte adhyāhṛte adhyāhṛtāḥ
Accusativeadhyāhṛtām adhyāhṛte adhyāhṛtāḥ
Instrumentaladhyāhṛtayā adhyāhṛtābhyām adhyāhṛtābhiḥ
Dativeadhyāhṛtāyai adhyāhṛtābhyām adhyāhṛtābhyaḥ
Ablativeadhyāhṛtāyāḥ adhyāhṛtābhyām adhyāhṛtābhyaḥ
Genitiveadhyāhṛtāyāḥ adhyāhṛtayoḥ adhyāhṛtānām
Locativeadhyāhṛtāyām adhyāhṛtayoḥ adhyāhṛtāsu

Adverb -adhyāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria