Declension table of ?adhyaṃsā

Deva

FeminineSingularDualPlural
Nominativeadhyaṃsā adhyaṃse adhyaṃsāḥ
Vocativeadhyaṃse adhyaṃse adhyaṃsāḥ
Accusativeadhyaṃsām adhyaṃse adhyaṃsāḥ
Instrumentaladhyaṃsayā adhyaṃsābhyām adhyaṃsābhiḥ
Dativeadhyaṃsāyai adhyaṃsābhyām adhyaṃsābhyaḥ
Ablativeadhyaṃsāyāḥ adhyaṃsābhyām adhyaṃsābhyaḥ
Genitiveadhyaṃsāyāḥ adhyaṃsayoḥ adhyaṃsānām
Locativeadhyaṃsāyām adhyaṃsayoḥ adhyaṃsāsu

Adverb -adhyaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria